संस्कृत की गिनती

भारतपीडिया से
नेविगेशन पर जाएँ खोज पर जाएँ

० - शून्यम्

१ - एकः (पुल्लिंग), एका (स्त्रीलिंग) , एकम् (नपुंसकलिंग),

२ -द्वौ, द्वे, द्वे,

३ - त्रयः,तिस्रः,त्रीणि

४ -चत्वारः चतस्रः, चत्वारि

चार (४) के बाद सभी संखाएँ सभी लिंगों में एकसमान रूप में होती हैं।

५ - पंच/पञ्च

६ - षट् , ७ - सप्त , ८ - अष्ट , ९ - नव , १० - दश ,

(११ से ४० तक २ के लिये द्वा , ३ के लिये त्रय: / त्रयो , ८ के लिये अष्टा का प्रयोग होता है .

और ४० के उपर २ के लिये द्वि , ३ के लिये त्रि, तथा ८ के लिये अष्ट प्रयोजे जाते हैं । )

११ - एकादश , १२ - द्वादश , १३ - त्रयोदश , १४ - चतुर्दश , १५ - पंचदश

१६ - षोडश , १७ - सप्तदश , १८ - अष्टादश , १९ - नवदश/ऊनविंशतिः/एकोनविंशतिः , २० - विंशति: ,

२१ - एकविंशतिः , २२ - द्वाविंशतिः , २३ - त्रयोविंशति: , २४ - चतुर्विंशतिः , २५ - पंचविंशतिः

२६ - षड्‌विंशतिः , २७ - सप्तविंशतिः , २८ - अष्टाविंशतिः , २९ - नवविंशतिः/एकोनत्रिंशत्/ऊनत्रिंशत् , ३० - त्रिंशत् ,

४० - चत्वारिंशत् , ५० - पंचाशत्

एकपञ्चाशत्‌ , द्विपञ्चापञ्चाशत् , त्रिपञ्चाशत् , चतुर्पञ्चाशत् , पञ्चपञ्चाशत्

६० - षष्टिः , ७० - सप्ततिः , ८० - अशीतिः ,

एकाशीति: , द्-व्य-शीतिः , त्र्यशीतिः , चतुराशीतिः , पञ्चाशीतिः ,

षडशीतिः , सप्ताशीतिः , अष्टाशीतिः , (८९ - नवाशीतिः वा एकोननवति: वा)

९० - नवतिः

सौ - शतम्

हज़ार - सहस्रम्

लाख़ (सौ सहस्त्र)- लक्षम्

करोड़ (सौ लाख़)- कोटि

अरब (सौ करोड़)- अर्बुदम्

ख़रब (सौ अरब)- खर्वम्

नील (सौ ख़रब) - नीलम्

पद्म (सौ नील)- पद्मम्

आधा - अर्द्धम्

एक पाव - पादम्, अर्द्धार्द्धम्

पूरा - पूर्णम्

अनन्त - अनन्तम्

बाहरी कड़ियाँ